Wednesday, September 11, 2013

वाणि मुक्ता बभूव

इत्थं सत्ताविभूतिप्रथितगिरि महासानुमानद्रिराज-
श्चार्थिभ्यो दत्तकन्यस्त्वखिलगुरुवरेभ्यश्शिवेभ्यस्सहर्षः।
अर्थोपेतं च मन्त्रं प्रणवमपिभवद्यद्दिनेशैवशक्ति-
श्चित्तार्द्रत्वेन युक्ता नवमपि च तदा वाणि मुक्ता बभूव॥

Thursday, April 7, 2011

नारीभूता

सदा देवता नृत्यतीत्यत्र गेहे
मुदा योषितस्सन्तु नित्यं सुवन्द्या
यदा नारकं कार्यमाचर्य नारी
हृदा त्याज्यया सैव भूता च भाव्या॥

Wednesday, March 23, 2011

विघ्ननाशाय

गणनाथ पदं परमं कलये
परमात्मनि भव्यमतो विलयम्।
प्रणयेन करोमि कृतिं भुवने
रसभावलयाय भवेत्सकलम्॥
.

Friday, March 4, 2011

सूर्यकान्ता

ननु "देव दिवाकर मा त्यज मा"-
मनुतप्तहृदा *रविकान्त्यवदत्!
अनुयात्रिकया भवितव्यमत-
स्तनुरेव दिशां परिदर्शयति॥


* रविकान्ती - सूर्यकान्ती

Monday, July 26, 2010

वसन्ततिलकम्।

बाले त्वदीयवदने नयनाभिराम-
मालोक्य दन्तमुकुळं, मम चित्तटाके।
नीलोत्पलं विकसितुं त्वरयेत् कदाचि-
दालम्ब्य भावसमतां तव मन्दहासे॥

മലയാളത്തിലേക്കു പരിഭാഷപ്പെടുത്താന്‍ കൂട്ടുകാരെ ക്ഷണിക്കുന്നു..

Monday, June 28, 2010

वाचां तपः

वाक्...
तरङ्गायते।
वाक्यनद्यां प्रवहन्ती
लीना भवति विरामे
परिमाणपरिणामे
अर्थपारावारः
तस्मिन्नेव समाधिः
वाचां तपस्सार्थकता॥

Tuesday, June 8, 2010

कविवृक्षः

मूलानि गर्ते दुर्गन्धे वा
भूतानि, सर्वं पोषकायते
वृक्षाय ददाति नवनवोन्मिषताम्।

मुकुळं विकसति
परिमळं विलसति
पुष्पस्य नैव दुर्गन्धः

पोषणस्य सत्ता पुष्पिता फलिता च भवति

कविरिह वृक्षायते
जीवितस्य तथादर्शनेऽपि
दुर्गन्धवातावरणेऽपि
तत्सर्वं पोषणं मत्वा
संस्करणं कृत्वा
कवितापुष्पं विकासयेत्‌।